कृदन्तरूपाणि - परा + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानाधनम्
अनीयर्
परानाधनीयः - परानाधनीया
ण्वुल्
परानाधकः - परानाधिका
तुमुँन्
परानाधितुम्
तव्य
परानाधितव्यः - परानाधितव्या
तृच्
परानाधिता - परानाधित्री
ल्यप्
परानाध्य
क्तवतुँ
परानाधितवान् - परानाधितवती
क्त
परानाधितः - परानाधिता
शानच्
परानाधमानः - परानाधमाना
ण्यत्
परानाध्यः - परानाध्या
अच्
परानाधः - परानाधा
घञ्
परानाधः
परानाधा


सनादि प्रत्ययाः

उपसर्गाः