कृदन्तरूपाणि - परा + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानर्दनम्
अनीयर्
परानर्दनीयः - परानर्दनीया
ण्वुल्
परानर्दकः - परानर्दिका
तुमुँन्
परानर्दितुम्
तव्य
परानर्दितव्यः - परानर्दितव्या
तृच्
परानर्दिता - परानर्दित्री
ल्यप्
परानर्द्य
क्तवतुँ
परानर्दितवान् - परानर्दितवती
क्त
परानर्दितः - परानर्दिता
शतृँ
परानर्दन् - परानर्दन्ती
ण्यत्
परानर्द्यः - परानर्द्या
अच्
परानर्दः - परानर्दा
घञ्
परानर्दः
परानर्दा


सनादि प्रत्ययाः

उपसर्गाः