कृदन्तरूपाणि - परा + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराध्राघणम्
अनीयर्
पराध्राघणीयः - पराध्राघणीया
ण्वुल्
पराध्राघकः - पराध्राघिका
तुमुँन्
पराध्राघितुम्
तव्य
पराध्राघितव्यः - पराध्राघितव्या
तृच्
पराध्राघिता - पराध्राघित्री
ल्यप्
पराध्राघ्य
क्तवतुँ
पराध्राघितवान् - पराध्राघितवती
क्त
पराध्राघितः - पराध्राघिता
शानच्
पराध्राघमाणः - पराध्राघमाणा
ण्यत्
पराध्राघ्यः - पराध्राघ्या
अच्
पराध्राघः - पराध्राघा
घञ्
पराध्राघः
पराध्राघा


सनादि प्रत्ययाः

उपसर्गाः