कृदन्तरूपाणि - परा + द्राख् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराद्राखणम्
अनीयर्
पराद्राखणीयः - पराद्राखणीया
ण्वुल्
पराद्राखकः - पराद्राखिका
तुमुँन्
पराद्राखितुम्
तव्य
पराद्राखितव्यः - पराद्राखितव्या
तृच्
पराद्राखिता - पराद्राखित्री
ल्यप्
पराद्राख्य
क्तवतुँ
पराद्राखितवान् - पराद्राखितवती
क्त
पराद्राखितः - पराद्राखिता
शतृँ
पराद्राखन् - पराद्राखन्ती
ण्यत्
पराद्राख्यः - पराद्राख्या
अच्
पराद्राखः - पराद्राखा
घञ्
पराद्राखः
पराद्राखा


सनादि प्रत्ययाः

उपसर्गाः