कृदन्तरूपाणि - परा + दङ्घ् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादङ्घनम्
अनीयर्
परादङ्घनीयः - परादङ्घनीया
ण्वुल्
परादङ्घकः - परादङ्घिका
तुमुँन्
परादङ्घितुम्
तव्य
परादङ्घितव्यः - परादङ्घितव्या
तृच्
परादङ्घिता - परादङ्घित्री
ल्यप्
परादङ्घ्य
क्तवतुँ
परादङ्घितवान् - परादङ्घितवती
क्त
परादङ्घितः - परादङ्घिता
शतृँ
परादङ्घन् - परादङ्घन्ती
ण्यत्
परादङ्घ्यः - परादङ्घ्या
अच्
परादङ्घः - परादङ्घा
घञ्
परादङ्घः
परादङ्घा


सनादि प्रत्ययाः

उपसर्गाः