कृदन्तरूपाणि - परा + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादधनम्
अनीयर्
परादधनीयः - परादधनीया
ण्वुल्
परादाधकः - परादाधिका
तुमुँन्
परादधितुम्
तव्य
परादधितव्यः - परादधितव्या
तृच्
परादधिता - परादधित्री
ल्यप्
परादध्य
क्तवतुँ
परादधितवान् - परादधितवती
क्त
परादधितः - परादधिता
शानच्
परादधमानः - परादधमाना
ण्यत्
परादाध्यः - परादाध्या
अच्
परादधः - परादधा
घञ्
परादाधः
क्तिन्
परादद्धिः


सनादि प्रत्ययाः

उपसर्गाः