कृदन्तरूपाणि - परा + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातकनम्
अनीयर्
परातकनीयः - परातकनीया
ण्वुल्
पराताककः - पराताकिका
तुमुँन्
परातकितुम्
तव्य
परातकितव्यः - परातकितव्या
तृच्
परातकिता - परातकित्री
ल्यप्
परातक्य
क्तवतुँ
परातकितवान् - परातकितवती
क्त
परातकितः - परातकिता
शतृँ
परातकन् - परातकन्ती
यत्
परातक्यः - परातक्या
अच्
परातकः - परातका
घञ्
पराताकः
क्तिन्
परातक्तिः


सनादि प्रत्ययाः

उपसर्गाः