कृदन्तरूपाणि - परा + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराघग्घणम्
अनीयर्
पराघग्घणीयः - पराघग्घणीया
ण्वुल्
पराघग्घकः - पराघग्घिका
तुमुँन्
पराघग्घितुम्
तव्य
पराघग्घितव्यः - पराघग्घितव्या
तृच्
पराघग्घिता - पराघग्घित्री
ल्यप्
पराघग्घ्य
क्तवतुँ
पराघग्घितवान् - पराघग्घितवती
क्त
पराघग्घितः - पराघग्घिता
शतृँ
पराघग्घन् - पराघग्घन्ती
ण्यत्
पराघग्घ्यः - पराघग्घ्या
अच्
पराघग्घः - पराघग्घा
घञ्
पराघग्घः
पराघग्घा


सनादि प्रत्ययाः

उपसर्गाः