कृदन्तरूपाणि - परा + गाध् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागाधनम्
अनीयर्
परागाधनीयः - परागाधनीया
ण्वुल्
परागाधकः - परागाधिका
तुमुँन्
परागाधितुम्
तव्य
परागाधितव्यः - परागाधितव्या
तृच्
परागाधिता - परागाधित्री
ल्यप्
परागाध्य
क्तवतुँ
परागाधितवान् - परागाधितवती
क्त
परागाधितः - परागाधिता
शानच्
परागाधमानः - परागाधमाना
ण्यत्
परागाध्यः - परागाध्या
अच्
परागाधः - परागाधा
घञ्
परागाधः
परागाधा


सनादि प्रत्ययाः

उपसर्गाः