कृदन्तरूपाणि - परा + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्रन्दनम्
अनीयर्
पराक्रन्दनीयः - पराक्रन्दनीया
ण्वुल्
पराक्रन्दकः - पराक्रन्दिका
तुमुँन्
पराक्रन्दितुम्
तव्य
पराक्रन्दितव्यः - पराक्रन्दितव्या
तृच्
पराक्रन्दिता - पराक्रन्दित्री
ल्यप्
पराक्रन्द्य
क्तवतुँ
पराक्रन्दितवान् - पराक्रन्दितवती
क्त
पराक्रन्दितः - पराक्रन्दिता
शतृँ
पराक्रन्दन् - पराक्रन्दन्ती
ण्यत्
पराक्रन्द्यः - पराक्रन्द्या
अच्
पराक्रन्दः - पराक्रन्दा
घञ्
पराक्रन्दः
पराक्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः