कृदन्तरूपाणि - परा + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकाञ्चनम्
अनीयर्
पराकाञ्चनीयः - पराकाञ्चनीया
ण्वुल्
पराकाञ्चकः - पराकाञ्चिका
तुमुँन्
पराकाञ्चितुम्
तव्य
पराकाञ्चितव्यः - पराकाञ्चितव्या
तृच्
पराकाञ्चिता - पराकाञ्चित्री
ल्यप्
पराकाञ्च्य
क्तवतुँ
पराकाञ्चितवान् - पराकाञ्चितवती
क्त
पराकाञ्चितः - पराकाञ्चिता
शानच्
पराकाञ्चमानः - पराकाञ्चमाना
ण्यत्
पराकाञ्च्यः - पराकाञ्च्या
अच्
पराकाञ्चः - पराकाञ्चा
घञ्
पराकाञ्चः
पराकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः