कृदन्तरूपाणि - परा + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकन्दनम्
अनीयर्
पराकन्दनीयः - पराकन्दनीया
ण्वुल्
पराकन्दकः - पराकन्दिका
तुमुँन्
पराकन्दितुम्
तव्य
पराकन्दितव्यः - पराकन्दितव्या
तृच्
पराकन्दिता - पराकन्दित्री
ल्यप्
पराकन्द्य
क्तवतुँ
पराकन्दितवान् - पराकन्दितवती
क्त
पराकन्दितः - पराकन्दिता
शतृँ
पराकन्दन् - पराकन्दन्ती
ण्यत्
पराकन्द्यः - पराकन्द्या
अच्
पराकन्दः - पराकन्दा
घञ्
पराकन्दः
पराकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः