कृदन्तरूपाणि - परा + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकञ्चनम्
अनीयर्
पराकञ्चनीयः - पराकञ्चनीया
ण्वुल्
पराकञ्चकः - पराकञ्चिका
तुमुँन्
पराकञ्चितुम्
तव्य
पराकञ्चितव्यः - पराकञ्चितव्या
तृच्
पराकञ्चिता - पराकञ्चित्री
ल्यप्
पराकञ्च्य
क्तवतुँ
पराकञ्चितवान् - पराकञ्चितवती
क्त
पराकञ्चितः - पराकञ्चिता
शानच्
पराकञ्चमानः - पराकञ्चमाना
ण्यत्
पराकञ्च्यः - पराकञ्च्या
अच्
पराकञ्चः - पराकञ्चा
घञ्
पराकञ्चः
पराकञ्चा


सनादि प्रत्ययाः

उपसर्गाः