कृदन्तरूपाणि - परा + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकङ्कनम्
अनीयर्
पराकङ्कनीयः - पराकङ्कनीया
ण्वुल्
पराकङ्ककः - पराकङ्किका
तुमुँन्
पराकङ्कितुम्
तव्य
पराकङ्कितव्यः - पराकङ्कितव्या
तृच्
पराकङ्किता - पराकङ्कित्री
ल्यप्
पराकङ्क्य
क्तवतुँ
पराकङ्कितवान् - पराकङ्कितवती
क्त
पराकङ्कितः - पराकङ्किता
शानच्
पराकङ्कमानः - पराकङ्कमाना
ण्यत्
पराकङ्क्यः - पराकङ्क्या
अच्
पराकङ्कः - पराकङ्का
घञ्
पराकङ्कः
पराकङ्का


सनादि प्रत्ययाः

उपसर्गाः