कृदन्तरूपाणि - परा + अङ्ग् - अगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराङ्गनम्
अनीयर्
पराङ्गनीयः - पराङ्गनीया
ण्वुल्
पराङ्गकः - पराङ्गिका
तुमुँन्
पराङ्गितुम्
तव्य
पराङ्गितव्यः - पराङ्गितव्या
तृच्
पराङ्गिता - पराङ्गित्री
ल्यप्
पराङ्ग्य
क्तवतुँ
पराङ्गितवान् - पराङ्गितवती
क्त
पराङ्गितः - पराङ्गिता
शतृँ
पराङ्गन् - पराङ्गन्ती
ण्यत्
पराङ्ग्यः - पराङ्ग्या
अच्
पराङ्गः - पराङ्गा
घञ्
पराङ्गः
पराङ्गा


सनादि प्रत्ययाः

उपसर्गाः