कृदन्तरूपाणि - परा + अत् - अतँ सातत्यगमने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातनम्
अनीयर्
परातनीयः - परातनीया
ण्वुल्
परातकः - परातिका
तुमुँन्
परातितुम्
तव्य
परातितव्यः - परातितव्या
तृच्
परातिता - परातित्री
ल्यप्
परात्य
क्तवतुँ
परातितवान् - परातितवती
क्त
परातितः - परातिता
शतृँ
परातन् - परातन्ती
ण्यत्
परात्यः - परात्या
अच्
परातः - पराता
घञ्
परातः
क्तिन्
परात्तिः


सनादि प्रत्ययाः

उपसर्गाः