कृदन्तरूपाणि - पन् - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पनायनम् / पननम्
अनीयर्
पनायनीयः / पननीयः - पनायनीया / पननीया
ण्वुल्
पनायकः / पानकः - पनायिका / पानिका
तुमुँन्
पनायितुम् / पनितुम्
तव्य
पनायितव्यः / पनितव्यः - पनायितव्या / पनितव्या
तृच्
पनायिता / पनिता - पनायित्री / पनित्री
क्त्वा
पनायित्वा / पनित्वा
क्तवतुँ
पनायितवान् / पनितवान् - पनायितवती / पनितवती
क्त
पनायितः / पनितः - पनायिता / पनिता
शानच्
पनायमानः - पनायमाना
यत्
पनाय्यः - पनाय्या
ण्यत्
पान्यः - पान्या
अच्
पनायः / पनः - पनाया / पना
घञ्
पनायः / पानः
क्तिन्
पनितिः
पनाया


सनादि प्रत्ययाः

उपसर्गाः