कृदन्तरूपाणि - पञ्च् - पचिँ विस्तारवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पञ्चनम्
अनीयर्
पञ्चनीयः - पञ्चनीया
ण्वुल्
पञ्चकः - पञ्चिका
तुमुँन्
पञ्चयितुम् / पञ्चितुम्
तव्य
पञ्चयितव्यः / पञ्चितव्यः - पञ्चयितव्या / पञ्चितव्या
तृच्
पञ्चयिता / पञ्चिता - पञ्चयित्री / पञ्चित्री
क्त्वा
पञ्चयित्वा / पञ्चित्वा
क्तवतुँ
पञ्चितवान् - पञ्चितवती
क्त
पञ्चितः - पञ्चिता
शतृँ
पञ्चयन् / पञ्चन् - पञ्चयन्ती / पञ्चन्ती
शानच्
पञ्चयमानः / पञ्चमानः - पञ्चयमाना / पञ्चमाना
यत्
पञ्च्यः - पञ्च्या
ण्यत्
पञ्च्यः - पञ्च्या
अच्
पञ्चः - पञ्चा
घञ्
पञ्चः
पञ्चा
युच्
पञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः