कृदन्तरूपाणि - पत - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पतनम्
अनीयर्
पतनीयः - पतनीया
ण्वुल्
पतकः - पतिका
तुमुँन्
पतयितुम् / पतितुम्
तव्य
पतयितव्यः / पतितव्यः - पतयितव्या / पतितव्या
तृच्
पतयिता / पतिता - पतयित्री / पतित्री
क्त्वा
पतयित्वा / पतित्वा
क्तवतुँ
पतितवान् - पतितवती
क्त
पतितः - पतिता
शतृँ
पतयन् / पतन् - पतयन्ती / पतन्ती
शानच्
पतयमानः / पतमानः - पतयमाना / पतमाना
यत्
पत्यः - पत्या
अच्
पतः - पता
घञ्
पतः
क्तिन्
पत्तिः
युच्
पतना


सनादि प्रत्ययाः

उपसर्गाः