कृदन्तरूपाणि - नृत् + तुमुँन् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृदन्तम्
नर्तितुम्  (अव्ययम्)