कृदन्तरूपाणि - नृत् + क्तवतुँ - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
नृत्तवत् (पुं)
नृत्तवान्
नृत्तवती (स्त्री)
नृत्तवती
नृत्तवत् (नपुं)
नृत्तवत् / नृत्तवद्