कृदन्तरूपाणि - नुद् - णुदँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नोदनम्
अनीयर्
नोदनीयः - नोदनीया
ण्वुल्
नोदकः - नोदिका
तुमुँन्
नोत्तुम्
तव्य
नोत्तव्यः - नोत्तव्या
तृच्
नोत्ता - नोत्त्री
क्त्वा
नुत्त्वा
क्तवतुँ
नुन्नवान् / नुत्तवान् - नुन्नवती / नुत्तवती
क्त
नुन्नः / नुत्तः - नुन्ना / नुत्ता
शतृँ
नुदन् - नुदन्ती / नुदती
ण्यत्
नोद्यः - नोद्या
घञ्
नोदः
नुदः - नुदा
क्तिन्
नुत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः