कृदन्तरूपाणि - नि + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तोचनम्
अनीयर्
निस्तोचनीयः - निस्तोचनीया
ण्वुल्
निस्तोचकः - निस्तोचिका
तुमुँन्
निस्तोचितुम्
तव्य
निस्तोचितव्यः - निस्तोचितव्या
तृच्
निस्तोचिता - निस्तोचित्री
ल्यप्
निस्तुच्य
क्तवतुँ
निस्तोचितवान् / निस्तुचितवान् - निस्तोचितवती / निस्तुचितवती
क्त
निस्तोचितः / निस्तुचितः - निस्तोचिता / निस्तुचिता
शानच्
निस्तोचमानः - निस्तोचमाना
ण्यत्
निस्तोच्यः - निस्तोच्या
घञ्
निस्तोचः
निस्तुचः - निस्तुचा
क्तिन्
निस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः