कृदन्तरूपाणि - नि + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशुन्धनम्
अनीयर्
निशुन्धनीयः - निशुन्धनीया
ण्वुल्
निशुन्धकः - निशुन्धिका
तुमुँन्
निशुन्धितुम्
तव्य
निशुन्धितव्यः - निशुन्धितव्या
तृच्
निशुन्धिता - निशुन्धित्री
ल्यप्
निशुध्य
क्तवतुँ
निशुधितवान् - निशुधितवती
क्त
निशुधितः - निशुधिता
शतृँ
निशुन्धन् - निशुन्धन्ती
ण्यत्
निशुन्ध्यः - निशुन्ध्या
अच्
निशुन्धः - निशुन्धा
घञ्
निशुन्धः
क्तिन्
निशुद्धिः
निशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः