कृदन्तरूपाणि - नि + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशिङ्खनम्
अनीयर्
निशिङ्खनीयः - निशिङ्खनीया
ण्वुल्
निशिङ्खकः - निशिङ्खिका
तुमुँन्
निशिङ्खितुम्
तव्य
निशिङ्खितव्यः - निशिङ्खितव्या
तृच्
निशिङ्खिता - निशिङ्खित्री
ल्यप्
निशिङ्ख्य
क्तवतुँ
निशिङ्खितवान् - निशिङ्खितवती
क्त
निशिङ्खितः - निशिङ्खिता
शतृँ
निशिङ्खन् - निशिङ्खन्ती
ण्यत्
निशिङ्ख्यः - निशिङ्ख्या
घञ्
निशिङ्खः
निशिङ्खः - निशिङ्खा
निशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः