कृदन्तरूपाणि - नि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलिङ्खनम्
अनीयर्
निलिङ्खनीयः - निलिङ्खनीया
ण्वुल्
निलिङ्खकः - निलिङ्खिका
तुमुँन्
निलिङ्खितुम्
तव्य
निलिङ्खितव्यः - निलिङ्खितव्या
तृच्
निलिङ्खिता - निलिङ्खित्री
ल्यप्
निलिङ्ख्य
क्तवतुँ
निलिङ्खितवान् - निलिङ्खितवती
क्त
निलिङ्खितः - निलिङ्खिता
शतृँ
निलिङ्खन् - निलिङ्खन्ती
ण्यत्
निलिङ्ख्यः - निलिङ्ख्या
घञ्
निलिङ्खः
निलिङ्खः - निलिङ्खा
निलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः