कृदन्तरूपाणि - नि + रङ्ग् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरङ्गणम्
अनीयर्
निरङ्गणीयः - निरङ्गणीया
ण्वुल्
निरङ्गकः - निरङ्गिका
तुमुँन्
निरङ्गितुम्
तव्य
निरङ्गितव्यः - निरङ्गितव्या
तृच्
निरङ्गिता - निरङ्गित्री
ल्यप्
निरङ्ग्य
क्तवतुँ
निरङ्गितवान् - निरङ्गितवती
क्त
निरङ्गितः - निरङ्गिता
शतृँ
निरङ्गन् - निरङ्गन्ती
ण्यत्
निरङ्ग्यः - निरङ्ग्या
अच्
निरङ्गः - निरङ्गा
घञ्
निरङ्गः
निरङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः