कृदन्तरूपाणि - नि + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरङ्खणम्
अनीयर्
निरङ्खणीयः - निरङ्खणीया
ण्वुल्
निरङ्खकः - निरङ्खिका
तुमुँन्
निरङ्खितुम्
तव्य
निरङ्खितव्यः - निरङ्खितव्या
तृच्
निरङ्खिता - निरङ्खित्री
ल्यप्
निरङ्ख्य
क्तवतुँ
निरङ्खितवान् - निरङ्खितवती
क्त
निरङ्खितः - निरङ्खिता
शतृँ
निरङ्खन् - निरङ्खन्ती
ण्यत्
निरङ्ख्यः - निरङ्ख्या
अच्
निरङ्खः - निरङ्खा
घञ्
निरङ्खः
निरङ्खा


सनादि प्रत्ययाः

उपसर्गाः