कृदन्तरूपाणि - नि + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरखणम्
अनीयर्
निरखणीयः - निरखणीया
ण्वुल्
निराखकः - निराखिका
तुमुँन्
निरखितुम्
तव्य
निरखितव्यः - निरखितव्या
तृच्
निरखिता - निरखित्री
ल्यप्
निरख्य
क्तवतुँ
निरखितवान् - निरखितवती
क्त
निरखितः - निरखिता
शतृँ
निरखन् - निरखन्ती
ण्यत्
निराख्यः - निराख्या
अच्
निरखः - निरखा
घञ्
निराखः
क्तिन्
निरक्तिः


सनादि प्रत्ययाः

उपसर्गाः