कृदन्तरूपाणि - नि + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबदनम्
अनीयर्
निबदनीयः - निबदनीया
ण्वुल्
निबादकः - निबादिका
तुमुँन्
निबदितुम्
तव्य
निबदितव्यः - निबदितव्या
तृच्
निबदिता - निबदित्री
ल्यप्
निबद्य
क्तवतुँ
निबदितवान् - निबदितवती
क्त
निबदितः - निबदिता
शतृँ
निबदन् - निबदन्ती
ण्यत्
निबाद्यः - निबाद्या
अच्
निबदः - निबदा
घञ्
निबादः
क्तिन्
निबत्तिः


सनादि प्रत्ययाः

उपसर्गाः