कृदन्तरूपाणि - नि + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाधनम्
अनीयर्
निनाधनीयः - निनाधनीया
ण्वुल्
निनाधकः - निनाधिका
तुमुँन्
निनाधितुम्
तव्य
निनाधितव्यः - निनाधितव्या
तृच्
निनाधिता - निनाधित्री
ल्यप्
निनाध्य
क्तवतुँ
निनाधितवान् - निनाधितवती
क्त
निनाधितः - निनाधिता
शानच्
निनाधमानः - निनाधमाना
ण्यत्
निनाध्यः - निनाध्या
अच्
निनाधः - निनाधा
घञ्
निनाधः
निनाधा


सनादि प्रत्ययाः

उपसर्गाः