कृदन्तरूपाणि - नि + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनर्दनम्
अनीयर्
निनर्दनीयः - निनर्दनीया
ण्वुल्
निनर्दकः - निनर्दिका
तुमुँन्
निनर्दितुम्
तव्य
निनर्दितव्यः - निनर्दितव्या
तृच्
निनर्दिता - निनर्दित्री
ल्यप्
निनर्द्य
क्तवतुँ
निनर्दितवान् - निनर्दितवती
क्त
निनर्दितः - निनर्दिता
शतृँ
निनर्दन् - निनर्दन्ती
ण्यत्
निनर्द्यः - निनर्द्या
अच्
निनर्दः - निनर्दा
घञ्
निनर्दः
निनर्दा


सनादि प्रत्ययाः

उपसर्गाः