कृदन्तरूपाणि - नि + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निध्राघणम्
अनीयर्
निध्राघणीयः - निध्राघणीया
ण्वुल्
निध्राघकः - निध्राघिका
तुमुँन्
निध्राघितुम्
तव्य
निध्राघितव्यः - निध्राघितव्या
तृच्
निध्राघिता - निध्राघित्री
ल्यप्
निध्राघ्य
क्तवतुँ
निध्राघितवान् - निध्राघितवती
क्त
निध्राघितः - निध्राघिता
शानच्
निध्राघमाणः - निध्राघमाणा
ण्यत्
निध्राघ्यः - निध्राघ्या
अच्
निध्राघः - निध्राघा
घञ्
निध्राघः
निध्राघा


सनादि प्रत्ययाः

उपसर्गाः