कृदन्तरूपाणि - नि + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निथङ्कनम्
अनीयर्
निथङ्कनीयः - निथङ्कनीया
ण्वुल्
निथङ्ककः - निथङ्किका
तुमुँन्
निथङ्कितुम्
तव्य
निथङ्कितव्यः - निथङ्कितव्या
तृच्
निथङ्किता - निथङ्कित्री
ल्यप्
निथङ्क्य
क्तवतुँ
निथङ्कितवान् - निथङ्कितवती
क्त
निथङ्कितः - निथङ्किता
शतृँ
निथङ्कन् - निथङ्कन्ती
ण्यत्
निथङ्क्यः - निथङ्क्या
अच्
निथङ्कः - निथङ्का
घञ्
निथङ्कः
निथङ्का


सनादि प्रत्ययाः

उपसर्गाः