कृदन्तरूपाणि - नि + तिक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितेकनम्
अनीयर्
नितेकनीयः - नितेकनीया
ण्वुल्
नितेककः - नितेकिका
तुमुँन्
नितेकितुम्
तव्य
नितेकितव्यः - नितेकितव्या
तृच्
नितेकिता - नितेकित्री
ल्यप्
नितिक्य
क्तवतुँ
नितिकितवान् - नितिकितवती
क्त
नितिकितः - नितिकिता
शानच्
नितेकमानः - नितेकमाना
ण्यत्
नितेक्यः - नितेक्या
घञ्
नितेकः
नितिकः - नितिका
क्तिन्
नितिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः