कृदन्तरूपाणि - नि + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितङ्कनम्
अनीयर्
नितङ्कनीयः - नितङ्कनीया
ण्वुल्
नितङ्ककः - नितङ्किका
तुमुँन्
नितङ्कितुम्
तव्य
नितङ्कितव्यः - नितङ्कितव्या
तृच्
नितङ्किता - नितङ्कित्री
ल्यप्
नितङ्क्य
क्तवतुँ
नितङ्कितवान् - नितङ्कितवती
क्त
नितङ्कितः - नितङ्किता
शतृँ
नितङ्कन् - नितङ्कन्ती
ण्यत्
नितङ्क्यः - नितङ्क्या
अच्
नितङ्कः - नितङ्का
घञ्
नितङ्कः
नितङ्का


सनादि प्रत्ययाः

उपसर्गाः