कृदन्तरूपाणि - नि + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकोकनम्
अनीयर्
निकोकनीयः - निकोकनीया
ण्वुल्
निकोककः - निकोकिका
तुमुँन्
निकोकितुम्
तव्य
निकोकितव्यः - निकोकितव्या
तृच्
निकोकिता - निकोकित्री
ल्यप्
निकुक्य
क्तवतुँ
निकोकितवान् / निकुकितवान् - निकोकितवती / निकुकितवती
क्त
निकोकितः / निकुकितः - निकोकिता / निकुकिता
शानच्
निकोकमानः - निकोकमाना
ण्यत्
निकोक्यः - निकोक्या
घञ्
निकोकः
निकुकः - निकुका
क्तिन्
निकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः