कृदन्तरूपाणि - नि + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकचनम्
अनीयर्
निकचनीयः - निकचनीया
ण्वुल्
निकाचकः - निकाचिका
तुमुँन्
निकचितुम्
तव्य
निकचितव्यः - निकचितव्या
तृच्
निकचिता - निकचित्री
ल्यप्
निकच्य
क्तवतुँ
निकचितवान् - निकचितवती
क्त
निकचितः - निकचिता
शानच्
निकचमानः - निकचमाना
ण्यत्
निकाच्यः - निकाच्या
अच्
निकचः - निकचा
घञ्
निकाचः
क्तिन्
निकक्तिः


सनादि प्रत्ययाः

उपसर्गाः