कृदन्तरूपाणि - नि + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यङ्घनम्
अनीयर्
न्यङ्घनीयः - न्यङ्घनीया
ण्वुल्
न्यङ्घकः - न्यङ्घिका
तुमुँन्
न्यङ्घितुम्
तव्य
न्यङ्घितव्यः - न्यङ्घितव्या
तृच्
न्यङ्घिता - न्यङ्घित्री
ल्यप्
न्यङ्घ्य
क्तवतुँ
न्यङ्घितवान् - न्यङ्घितवती
क्त
न्यङ्घितः - न्यङ्घिता
शानच्
न्यङ्घमानः - न्यङ्घमाना
ण्यत्
न्यङ्घ्यः - न्यङ्घ्या
अच्
न्यङ्घः - न्यङ्घा
घञ्
न्यङ्घः
न्यङ्घा


सनादि प्रत्ययाः

उपसर्गाः