कृदन्तरूपाणि - निस् + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वादनम् / निस्स्वादनम्
अनीयर्
निःस्वादनीयः / निस्स्वादनीयः - निःस्वादनीया / निस्स्वादनीया
ण्वुल्
निःस्वादकः / निस्स्वादकः - निःस्वादिका / निस्स्वादिका
तुमुँन्
निःस्वादितुम् / निस्स्वादितुम्
तव्य
निःस्वादितव्यः / निस्स्वादितव्यः - निःस्वादितव्या / निस्स्वादितव्या
तृच्
निःस्वादिता / निस्स्वादिता - निःस्वादित्री / निस्स्वादित्री
ल्यप्
निःस्वाद्य / निस्स्वाद्य
क्तवतुँ
निःस्वादितवान् / निस्स्वादितवान् - निःस्वादितवती / निस्स्वादितवती
क्त
निःस्वादितः / निस्स्वादितः - निःस्वादिता / निस्स्वादिता
शानच्
निःस्वादमानः / निस्स्वादमानः - निःस्वादमाना / निस्स्वादमाना
ण्यत्
निःस्वाद्यः / निस्स्वाद्यः - निःस्वाद्या / निस्स्वाद्या
अच्
निःस्वादः / निस्स्वादः - निःस्वादा - निस्स्वादा
घञ्
निःस्वादः / निस्स्वादः
निःस्वादा / निस्स्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः