कृदन्तरूपाणि - निस् + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वङ्कनम् / निस्स्वङ्कनम्
अनीयर्
निःस्वङ्कनीयः / निस्स्वङ्कनीयः - निःस्वङ्कनीया / निस्स्वङ्कनीया
ण्वुल्
निःस्वङ्ककः / निस्स्वङ्ककः - निःस्वङ्किका / निस्स्वङ्किका
तुमुँन्
निःस्वङ्कितुम् / निस्स्वङ्कितुम्
तव्य
निःस्वङ्कितव्यः / निस्स्वङ्कितव्यः - निःस्वङ्कितव्या / निस्स्वङ्कितव्या
तृच्
निःस्वङ्किता / निस्स्वङ्किता - निःस्वङ्कित्री / निस्स्वङ्कित्री
ल्यप्
निःस्वङ्क्य / निस्स्वङ्क्य
क्तवतुँ
निःस्वङ्कितवान् / निस्स्वङ्कितवान् - निःस्वङ्कितवती / निस्स्वङ्कितवती
क्त
निःस्वङ्कितः / निस्स्वङ्कितः - निःस्वङ्किता / निस्स्वङ्किता
शानच्
निःस्वङ्कमानः / निस्स्वङ्कमानः - निःस्वङ्कमाना / निस्स्वङ्कमाना
ण्यत्
निःस्वङ्क्यः / निस्स्वङ्क्यः - निःस्वङ्क्या / निस्स्वङ्क्या
अच्
निःस्वङ्कः / निस्स्वङ्कः - निःस्वङ्का - निस्स्वङ्का
घञ्
निःस्वङ्कः / निस्स्वङ्कः
निःस्वङ्का / निस्स्वङ्का


सनादि प्रत्ययाः

उपसर्गाः