कृदन्तरूपाणि - निस् + स्रेक् - स्रेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्रेकणम् / निस्स्रेकणम्
अनीयर्
निःस्रेकणीयः / निस्स्रेकणीयः - निःस्रेकणीया / निस्स्रेकणीया
ण्वुल्
निःस्रेककः / निस्स्रेककः - निःस्रेकिका / निस्स्रेकिका
तुमुँन्
निःस्रेकितुम् / निस्स्रेकितुम्
तव्य
निःस्रेकितव्यः / निस्स्रेकितव्यः - निःस्रेकितव्या / निस्स्रेकितव्या
तृच्
निःस्रेकिता / निस्स्रेकिता - निःस्रेकित्री / निस्स्रेकित्री
ल्यप्
निःस्रेक्य / निस्स्रेक्य
क्तवतुँ
निःस्रेकितवान् / निस्स्रेकितवान् - निःस्रेकितवती / निस्स्रेकितवती
क्त
निःस्रेकितः / निस्स्रेकितः - निःस्रेकिता / निस्स्रेकिता
शानच्
निःस्रेकमाणः / निस्स्रेकमाणः - निःस्रेकमाणा / निस्स्रेकमाणा
ण्यत्
निःस्रेक्यः / निस्स्रेक्यः - निःस्रेक्या / निस्स्रेक्या
अच्
निःस्रेकः / निस्स्रेकः - निःस्रेका - निस्स्रेका
घञ्
निःस्रेकः / निस्स्रेकः
निःस्रेका / निस्स्रेका


सनादि प्रत्ययाः

उपसर्गाः