कृदन्तरूपाणि - निस् + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसचनम् / निस्सचनम्
अनीयर्
निःसचनीयः / निस्सचनीयः - निःसचनीया / निस्सचनीया
ण्वुल्
निःसाचकः / निस्साचकः - निःसाचिका / निस्साचिका
तुमुँन्
निःसचितुम् / निस्सचितुम्
तव्य
निःसचितव्यः / निस्सचितव्यः - निःसचितव्या / निस्सचितव्या
तृच्
निःसचिता / निस्सचिता - निःसचित्री / निस्सचित्री
ल्यप्
निःसच्य / निस्सच्य
क्तवतुँ
निःसचितवान् / निस्सचितवान् - निःसचितवती / निस्सचितवती
क्त
निःसचितः / निस्सचितः - निःसचिता / निस्सचिता
शानच्
निःसचमानः / निस्सचमानः - निःसचमाना / निस्सचमाना
ण्यत्
निःसाच्यः / निस्साच्यः - निःसाच्या / निस्साच्या
अच्
निःसचः / निस्सचः - निःसचा - निस्सचा
घञ्
निःसाचः / निस्साचः
क्तिन्
निःसक्तिः / निस्सक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः