कृदन्तरूपाणि - निस् + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्लोकनम् / निश्श्लोकनम्
अनीयर्
निःश्लोकनीयः / निश्श्लोकनीयः - निःश्लोकनीया / निश्श्लोकनीया
ण्वुल्
निःश्लोककः / निश्श्लोककः - निःश्लोकिका / निश्श्लोकिका
तुमुँन्
निःश्लोकितुम् / निश्श्लोकितुम्
तव्य
निःश्लोकितव्यः / निश्श्लोकितव्यः - निःश्लोकितव्या / निश्श्लोकितव्या
तृच्
निःश्लोकिता / निश्श्लोकिता - निःश्लोकित्री / निश्श्लोकित्री
ल्यप्
निःश्लोक्य / निश्श्लोक्य
क्तवतुँ
निःश्लोकितवान् / निश्श्लोकितवान् - निःश्लोकितवती / निश्श्लोकितवती
क्त
निःश्लोकितः / निश्श्लोकितः - निःश्लोकिता / निश्श्लोकिता
शानच्
निःश्लोकमानः / निश्श्लोकमानः - निःश्लोकमाना / निश्श्लोकमाना
ण्यत्
निःश्लोक्यः / निश्श्लोक्यः - निःश्लोक्या / निश्श्लोक्या
अच्
निःश्लोकः / निश्श्लोकः - निःश्लोका - निश्श्लोका
घञ्
निःश्लोकः / निश्श्लोकः
निःश्लोका / निश्श्लोका


सनादि प्रत्ययाः

उपसर्गाः