कृदन्तरूपाणि - निस् + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्रन्थनम् / निश्श्रन्थनम्
अनीयर्
निःश्रन्थनीयः / निश्श्रन्थनीयः - निःश्रन्थनीया / निश्श्रन्थनीया
ण्वुल्
निःश्रन्थकः / निश्श्रन्थकः - निःश्रन्थिका / निश्श्रन्थिका
तुमुँन्
निःश्रन्थितुम् / निश्श्रन्थितुम्
तव्य
निःश्रन्थितव्यः / निश्श्रन्थितव्यः - निःश्रन्थितव्या / निश्श्रन्थितव्या
तृच्
निःश्रन्थिता / निश्श्रन्थिता - निःश्रन्थित्री / निश्श्रन्थित्री
ल्यप्
निःश्रन्थ्य / निश्श्रन्थ्य
क्तवतुँ
निःश्रन्थितवान् / निश्श्रन्थितवान् - निःश्रन्थितवती / निश्श्रन्थितवती
क्त
निःश्रन्थितः / निश्श्रन्थितः - निःश्रन्थिता / निश्श्रन्थिता
शानच्
निःश्रन्थमानः / निश्श्रन्थमानः - निःश्रन्थमाना / निश्श्रन्थमाना
ण्यत्
निःश्रन्थ्यः / निश्श्रन्थ्यः - निःश्रन्थ्या / निश्श्रन्थ्या
अच्
निःश्रन्थः / निश्श्रन्थः - निःश्रन्था - निश्श्रन्था
घञ्
निःश्रन्थः / निश्श्रन्थः
निःश्रन्था / निश्श्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः