कृदन्तरूपाणि - निस् + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिङ्खनम् / निश्शिङ्खनम्
अनीयर्
निःशिङ्खनीयः / निश्शिङ्खनीयः - निःशिङ्खनीया / निश्शिङ्खनीया
ण्वुल्
निःशिङ्खकः / निश्शिङ्खकः - निःशिङ्खिका / निश्शिङ्खिका
तुमुँन्
निःशिङ्खितुम् / निश्शिङ्खितुम्
तव्य
निःशिङ्खितव्यः / निश्शिङ्खितव्यः - निःशिङ्खितव्या / निश्शिङ्खितव्या
तृच्
निःशिङ्खिता / निश्शिङ्खिता - निःशिङ्खित्री / निश्शिङ्खित्री
ल्यप्
निःशिङ्ख्य / निश्शिङ्ख्य
क्तवतुँ
निःशिङ्खितवान् / निश्शिङ्खितवान् - निःशिङ्खितवती / निश्शिङ्खितवती
क्त
निःशिङ्खितः / निश्शिङ्खितः - निःशिङ्खिता / निश्शिङ्खिता
शतृँ
निःशिङ्खन् / निश्शिङ्खन् - निःशिङ्खन्ती / निश्शिङ्खन्ती
ण्यत्
निःशिङ्ख्यः / निश्शिङ्ख्यः - निःशिङ्ख्या / निश्शिङ्ख्या
घञ्
निःशिङ्खः / निश्शिङ्खः
निःशिङ्खः / निश्शिङ्खः - निःशिङ्खा / निश्शिङ्खा
निःशिङ्खा / निश्शिङ्खा


सनादि प्रत्ययाः

उपसर्गाः