कृदन्तरूपाणि - निस् + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाखनम् / निश्शाखनम्
अनीयर्
निःशाखनीयः / निश्शाखनीयः - निःशाखनीया / निश्शाखनीया
ण्वुल्
निःशाखकः / निश्शाखकः - निःशाखिका / निश्शाखिका
तुमुँन्
निःशाखितुम् / निश्शाखितुम्
तव्य
निःशाखितव्यः / निश्शाखितव्यः - निःशाखितव्या / निश्शाखितव्या
तृच्
निःशाखिता / निश्शाखिता - निःशाखित्री / निश्शाखित्री
ल्यप्
निःशाख्य / निश्शाख्य
क्तवतुँ
निःशाखितवान् / निश्शाखितवान् - निःशाखितवती / निश्शाखितवती
क्त
निःशाखितः / निश्शाखितः - निःशाखिता / निश्शाखिता
शतृँ
निःशाखन् / निश्शाखन् - निःशाखन्ती / निश्शाखन्ती
ण्यत्
निःशाख्यः / निश्शाख्यः - निःशाख्या / निश्शाख्या
अच्
निःशाखः / निश्शाखः - निःशाखा - निश्शाखा
घञ्
निःशाखः / निश्शाखः
निःशाखा / निश्शाखा


सनादि प्रत्ययाः

उपसर्गाः