कृदन्तरूपाणि - निस् + लाख् - लाखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लाखनम्
अनीयर्
निर्लाखनीयः - निर्लाखनीया
ण्वुल्
निर्लाखकः - निर्लाखिका
तुमुँन्
निर्लाखितुम्
तव्य
निर्लाखितव्यः - निर्लाखितव्या
तृच्
निर्लाखिता - निर्लाखित्री
ल्यप्
निर्लाख्य
क्तवतुँ
निर्लाखितवान् - निर्लाखितवती
क्त
निर्लाखितः - निर्लाखिता
शतृँ
निर्लाखन् - निर्लाखन्ती
ण्यत्
निर्लाख्यः - निर्लाख्या
अच्
निर्लाखः - निर्लाखा
घञ्
निर्लाखः
निर्लाखा


सनादि प्रत्ययाः

उपसर्गाः