कृदन्तरूपाणि - निस् + लङ्ग् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लङ्गनम्
अनीयर्
निर्लङ्गनीयः - निर्लङ्गनीया
ण्वुल्
निर्लङ्गकः - निर्लङ्गिका
तुमुँन्
निर्लङ्गितुम्
तव्य
निर्लङ्गितव्यः - निर्लङ्गितव्या
तृच्
निर्लङ्गिता - निर्लङ्गित्री
ल्यप्
निर्लङ्ग्य
क्तवतुँ
निर्लङ्गितवान् - निर्लङ्गितवती
क्त
निर्लङ्गितः - निर्लङ्गिता
शतृँ
निर्लङ्गन् - निर्लङ्गन्ती
ण्यत्
निर्लङ्ग्यः - निर्लङ्ग्या
अच्
निर्लङ्गः - निर्लङ्गा
घञ्
निर्लङ्गः
निर्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः