कृदन्तरूपाणि - निस् + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दधनम्
अनीयर्
निर्दधनीयः - निर्दधनीया
ण्वुल्
निर्दाधकः - निर्दाधिका
तुमुँन्
निर्दधितुम्
तव्य
निर्दधितव्यः - निर्दधितव्या
तृच्
निर्दधिता - निर्दधित्री
ल्यप्
निर्दध्य
क्तवतुँ
निर्दधितवान् - निर्दधितवती
क्त
निर्दधितः - निर्दधिता
शानच्
निर्दधमानः - निर्दधमाना
ण्यत्
निर्दाध्यः - निर्दाध्या
अच्
निर्दधः - निर्दधा
घञ्
निर्दाधः
क्तिन्
निर्दद्धिः


सनादि प्रत्ययाः

उपसर्गाः